Declension table of ?paṃśyamāna

Deva

MasculineSingularDualPlural
Nominativepaṃśyamānaḥ paṃśyamānau paṃśyamānāḥ
Vocativepaṃśyamāna paṃśyamānau paṃśyamānāḥ
Accusativepaṃśyamānam paṃśyamānau paṃśyamānān
Instrumentalpaṃśyamānena paṃśyamānābhyām paṃśyamānaiḥ paṃśyamānebhiḥ
Dativepaṃśyamānāya paṃśyamānābhyām paṃśyamānebhyaḥ
Ablativepaṃśyamānāt paṃśyamānābhyām paṃśyamānebhyaḥ
Genitivepaṃśyamānasya paṃśyamānayoḥ paṃśyamānānām
Locativepaṃśyamāne paṃśyamānayoḥ paṃśyamāneṣu

Compound paṃśyamāna -

Adverb -paṃśyamānam -paṃśyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria