Declension table of ?paṃśamāna

Deva

NeuterSingularDualPlural
Nominativepaṃśamānam paṃśamāne paṃśamānāni
Vocativepaṃśamāna paṃśamāne paṃśamānāni
Accusativepaṃśamānam paṃśamāne paṃśamānāni
Instrumentalpaṃśamānena paṃśamānābhyām paṃśamānaiḥ
Dativepaṃśamānāya paṃśamānābhyām paṃśamānebhyaḥ
Ablativepaṃśamānāt paṃśamānābhyām paṃśamānebhyaḥ
Genitivepaṃśamānasya paṃśamānayoḥ paṃśamānānām
Locativepaṃśamāne paṃśamānayoḥ paṃśamāneṣu

Compound paṃśamāna -

Adverb -paṃśamānam -paṃśamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria