Declension table of ?paṃśita

Deva

MasculineSingularDualPlural
Nominativepaṃśitaḥ paṃśitau paṃśitāḥ
Vocativepaṃśita paṃśitau paṃśitāḥ
Accusativepaṃśitam paṃśitau paṃśitān
Instrumentalpaṃśitena paṃśitābhyām paṃśitaiḥ paṃśitebhiḥ
Dativepaṃśitāya paṃśitābhyām paṃśitebhyaḥ
Ablativepaṃśitāt paṃśitābhyām paṃśitebhyaḥ
Genitivepaṃśitasya paṃśitayoḥ paṃśitānām
Locativepaṃśite paṃśitayoḥ paṃśiteṣu

Compound paṃśita -

Adverb -paṃśitam -paṃśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria