Declension table of ?paṃśiṣyat

Deva

MasculineSingularDualPlural
Nominativepaṃśiṣyan paṃśiṣyantau paṃśiṣyantaḥ
Vocativepaṃśiṣyan paṃśiṣyantau paṃśiṣyantaḥ
Accusativepaṃśiṣyantam paṃśiṣyantau paṃśiṣyataḥ
Instrumentalpaṃśiṣyatā paṃśiṣyadbhyām paṃśiṣyadbhiḥ
Dativepaṃśiṣyate paṃśiṣyadbhyām paṃśiṣyadbhyaḥ
Ablativepaṃśiṣyataḥ paṃśiṣyadbhyām paṃśiṣyadbhyaḥ
Genitivepaṃśiṣyataḥ paṃśiṣyatoḥ paṃśiṣyatām
Locativepaṃśiṣyati paṃśiṣyatoḥ paṃśiṣyatsu

Compound paṃśiṣyat -

Adverb -paṃśiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria