Declension table of ?paṃśyamāna

Deva

NeuterSingularDualPlural
Nominativepaṃśyamānam paṃśyamāne paṃśyamānāni
Vocativepaṃśyamāna paṃśyamāne paṃśyamānāni
Accusativepaṃśyamānam paṃśyamāne paṃśyamānāni
Instrumentalpaṃśyamānena paṃśyamānābhyām paṃśyamānaiḥ
Dativepaṃśyamānāya paṃśyamānābhyām paṃśyamānebhyaḥ
Ablativepaṃśyamānāt paṃśyamānābhyām paṃśyamānebhyaḥ
Genitivepaṃśyamānasya paṃśyamānayoḥ paṃśyamānānām
Locativepaṃśyamāne paṃśyamānayoḥ paṃśyamāneṣu

Compound paṃśyamāna -

Adverb -paṃśyamānam -paṃśyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria