Declension table of ?paṃśita

Deva

NeuterSingularDualPlural
Nominativepaṃśitam paṃśite paṃśitāni
Vocativepaṃśita paṃśite paṃśitāni
Accusativepaṃśitam paṃśite paṃśitāni
Instrumentalpaṃśitena paṃśitābhyām paṃśitaiḥ
Dativepaṃśitāya paṃśitābhyām paṃśitebhyaḥ
Ablativepaṃśitāt paṃśitābhyām paṃśitebhyaḥ
Genitivepaṃśitasya paṃśitayoḥ paṃśitānām
Locativepaṃśite paṃśitayoḥ paṃśiteṣu

Compound paṃśita -

Adverb -paṃśitam -paṃśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria