Declension table of ?papaṃśuṣī

Deva

FeminineSingularDualPlural
Nominativepapaṃśuṣī papaṃśuṣyau papaṃśuṣyaḥ
Vocativepapaṃśuṣi papaṃśuṣyau papaṃśuṣyaḥ
Accusativepapaṃśuṣīm papaṃśuṣyau papaṃśuṣīḥ
Instrumentalpapaṃśuṣyā papaṃśuṣībhyām papaṃśuṣībhiḥ
Dativepapaṃśuṣyai papaṃśuṣībhyām papaṃśuṣībhyaḥ
Ablativepapaṃśuṣyāḥ papaṃśuṣībhyām papaṃśuṣībhyaḥ
Genitivepapaṃśuṣyāḥ papaṃśuṣyoḥ papaṃśuṣīṇām
Locativepapaṃśuṣyām papaṃśuṣyoḥ papaṃśuṣīṣu

Compound papaṃśuṣi - papaṃśuṣī -

Adverb -papaṃśuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria