Conjugation tables of ?neṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstneṣāmi neṣāvaḥ neṣāmaḥ
Secondneṣasi neṣathaḥ neṣatha
Thirdneṣati neṣataḥ neṣanti


MiddleSingularDualPlural
Firstneṣe neṣāvahe neṣāmahe
Secondneṣase neṣethe neṣadhve
Thirdneṣate neṣete neṣante


PassiveSingularDualPlural
Firstneṣye neṣyāvahe neṣyāmahe
Secondneṣyase neṣyethe neṣyadhve
Thirdneṣyate neṣyete neṣyante


Imperfect

ActiveSingularDualPlural
Firstaneṣam aneṣāva aneṣāma
Secondaneṣaḥ aneṣatam aneṣata
Thirdaneṣat aneṣatām aneṣan


MiddleSingularDualPlural
Firstaneṣe aneṣāvahi aneṣāmahi
Secondaneṣathāḥ aneṣethām aneṣadhvam
Thirdaneṣata aneṣetām aneṣanta


PassiveSingularDualPlural
Firstaneṣye aneṣyāvahi aneṣyāmahi
Secondaneṣyathāḥ aneṣyethām aneṣyadhvam
Thirdaneṣyata aneṣyetām aneṣyanta


Optative

ActiveSingularDualPlural
Firstneṣeyam neṣeva neṣema
Secondneṣeḥ neṣetam neṣeta
Thirdneṣet neṣetām neṣeyuḥ


MiddleSingularDualPlural
Firstneṣeya neṣevahi neṣemahi
Secondneṣethāḥ neṣeyāthām neṣedhvam
Thirdneṣeta neṣeyātām neṣeran


PassiveSingularDualPlural
Firstneṣyeya neṣyevahi neṣyemahi
Secondneṣyethāḥ neṣyeyāthām neṣyedhvam
Thirdneṣyeta neṣyeyātām neṣyeran


Imperative

ActiveSingularDualPlural
Firstneṣāṇi neṣāva neṣāma
Secondneṣa neṣatam neṣata
Thirdneṣatu neṣatām neṣantu


MiddleSingularDualPlural
Firstneṣai neṣāvahai neṣāmahai
Secondneṣasva neṣethām neṣadhvam
Thirdneṣatām neṣetām neṣantām


PassiveSingularDualPlural
Firstneṣyai neṣyāvahai neṣyāmahai
Secondneṣyasva neṣyethām neṣyadhvam
Thirdneṣyatām neṣyetām neṣyantām


Future

ActiveSingularDualPlural
Firstneṣiṣyāmi neṣiṣyāvaḥ neṣiṣyāmaḥ
Secondneṣiṣyasi neṣiṣyathaḥ neṣiṣyatha
Thirdneṣiṣyati neṣiṣyataḥ neṣiṣyanti


MiddleSingularDualPlural
Firstneṣiṣye neṣiṣyāvahe neṣiṣyāmahe
Secondneṣiṣyase neṣiṣyethe neṣiṣyadhve
Thirdneṣiṣyate neṣiṣyete neṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstneṣitāsmi neṣitāsvaḥ neṣitāsmaḥ
Secondneṣitāsi neṣitāsthaḥ neṣitāstha
Thirdneṣitā neṣitārau neṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstnaneṣa naneṣiva naneṣima
Secondnaneṣitha naneṣathuḥ naneṣa
Thirdnaneṣa naneṣatuḥ naneṣuḥ


MiddleSingularDualPlural
Firstnaneṣe naneṣivahe naneṣimahe
Secondnaneṣiṣe naneṣāthe naneṣidhve
Thirdnaneṣe naneṣāte naneṣire


Benedictive

ActiveSingularDualPlural
Firstneṣyāsam neṣyāsva neṣyāsma
Secondneṣyāḥ neṣyāstam neṣyāsta
Thirdneṣyāt neṣyāstām neṣyāsuḥ

Participles

Past Passive Participle
neṣṭa m. n. neṣṭā f.

Past Active Participle
neṣṭavat m. n. neṣṭavatī f.

Present Active Participle
neṣat m. n. neṣantī f.

Present Middle Participle
neṣamāṇa m. n. neṣamāṇā f.

Present Passive Participle
neṣyamāṇa m. n. neṣyamāṇā f.

Future Active Participle
neṣiṣyat m. n. neṣiṣyantī f.

Future Middle Participle
neṣiṣyamāṇa m. n. neṣiṣyamāṇā f.

Future Passive Participle
neṣitavya m. n. neṣitavyā f.

Future Passive Participle
neṣya m. n. neṣyā f.

Future Passive Participle
neṣaṇīya m. n. neṣaṇīyā f.

Perfect Active Participle
naneṣvas m. n. naneṣuṣī f.

Perfect Middle Participle
naneṣāṇa m. n. naneṣāṇā f.

Indeclinable forms

Infinitive
neṣitum

Absolutive
neṣṭvā

Absolutive
-neṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria