Declension table of ?neṣiṣyat

Deva

MasculineSingularDualPlural
Nominativeneṣiṣyan neṣiṣyantau neṣiṣyantaḥ
Vocativeneṣiṣyan neṣiṣyantau neṣiṣyantaḥ
Accusativeneṣiṣyantam neṣiṣyantau neṣiṣyataḥ
Instrumentalneṣiṣyatā neṣiṣyadbhyām neṣiṣyadbhiḥ
Dativeneṣiṣyate neṣiṣyadbhyām neṣiṣyadbhyaḥ
Ablativeneṣiṣyataḥ neṣiṣyadbhyām neṣiṣyadbhyaḥ
Genitiveneṣiṣyataḥ neṣiṣyatoḥ neṣiṣyatām
Locativeneṣiṣyati neṣiṣyatoḥ neṣiṣyatsu

Compound neṣiṣyat -

Adverb -neṣiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria