Declension table of ?neṣaṇīya

Deva

MasculineSingularDualPlural
Nominativeneṣaṇīyaḥ neṣaṇīyau neṣaṇīyāḥ
Vocativeneṣaṇīya neṣaṇīyau neṣaṇīyāḥ
Accusativeneṣaṇīyam neṣaṇīyau neṣaṇīyān
Instrumentalneṣaṇīyena neṣaṇīyābhyām neṣaṇīyaiḥ neṣaṇīyebhiḥ
Dativeneṣaṇīyāya neṣaṇīyābhyām neṣaṇīyebhyaḥ
Ablativeneṣaṇīyāt neṣaṇīyābhyām neṣaṇīyebhyaḥ
Genitiveneṣaṇīyasya neṣaṇīyayoḥ neṣaṇīyānām
Locativeneṣaṇīye neṣaṇīyayoḥ neṣaṇīyeṣu

Compound neṣaṇīya -

Adverb -neṣaṇīyam -neṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria