Declension table of ?neṣiṣyat

Deva

NeuterSingularDualPlural
Nominativeneṣiṣyat neṣiṣyantī neṣiṣyatī neṣiṣyanti
Vocativeneṣiṣyat neṣiṣyantī neṣiṣyatī neṣiṣyanti
Accusativeneṣiṣyat neṣiṣyantī neṣiṣyatī neṣiṣyanti
Instrumentalneṣiṣyatā neṣiṣyadbhyām neṣiṣyadbhiḥ
Dativeneṣiṣyate neṣiṣyadbhyām neṣiṣyadbhyaḥ
Ablativeneṣiṣyataḥ neṣiṣyadbhyām neṣiṣyadbhyaḥ
Genitiveneṣiṣyataḥ neṣiṣyatoḥ neṣiṣyatām
Locativeneṣiṣyati neṣiṣyatoḥ neṣiṣyatsu

Adverb -neṣiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria