Declension table of ?neṣṭavat

Deva

NeuterSingularDualPlural
Nominativeneṣṭavat neṣṭavantī neṣṭavatī neṣṭavanti
Vocativeneṣṭavat neṣṭavantī neṣṭavatī neṣṭavanti
Accusativeneṣṭavat neṣṭavantī neṣṭavatī neṣṭavanti
Instrumentalneṣṭavatā neṣṭavadbhyām neṣṭavadbhiḥ
Dativeneṣṭavate neṣṭavadbhyām neṣṭavadbhyaḥ
Ablativeneṣṭavataḥ neṣṭavadbhyām neṣṭavadbhyaḥ
Genitiveneṣṭavataḥ neṣṭavatoḥ neṣṭavatām
Locativeneṣṭavati neṣṭavatoḥ neṣṭavatsu

Adverb -neṣṭavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria