Declension table of ?neṣṭa

Deva

MasculineSingularDualPlural
Nominativeneṣṭaḥ neṣṭau neṣṭāḥ
Vocativeneṣṭa neṣṭau neṣṭāḥ
Accusativeneṣṭam neṣṭau neṣṭān
Instrumentalneṣṭena neṣṭābhyām neṣṭaiḥ neṣṭebhiḥ
Dativeneṣṭāya neṣṭābhyām neṣṭebhyaḥ
Ablativeneṣṭāt neṣṭābhyām neṣṭebhyaḥ
Genitiveneṣṭasya neṣṭayoḥ neṣṭānām
Locativeneṣṭe neṣṭayoḥ neṣṭeṣu

Compound neṣṭa -

Adverb -neṣṭam -neṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria