Declension table of ?neṣaṇīya

Deva

NeuterSingularDualPlural
Nominativeneṣaṇīyam neṣaṇīye neṣaṇīyāni
Vocativeneṣaṇīya neṣaṇīye neṣaṇīyāni
Accusativeneṣaṇīyam neṣaṇīye neṣaṇīyāni
Instrumentalneṣaṇīyena neṣaṇīyābhyām neṣaṇīyaiḥ
Dativeneṣaṇīyāya neṣaṇīyābhyām neṣaṇīyebhyaḥ
Ablativeneṣaṇīyāt neṣaṇīyābhyām neṣaṇīyebhyaḥ
Genitiveneṣaṇīyasya neṣaṇīyayoḥ neṣaṇīyānām
Locativeneṣaṇīye neṣaṇīyayoḥ neṣaṇīyeṣu

Compound neṣaṇīya -

Adverb -neṣaṇīyam -neṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria