Declension table of ?neṣamāṇa

Deva

NeuterSingularDualPlural
Nominativeneṣamāṇam neṣamāṇe neṣamāṇāni
Vocativeneṣamāṇa neṣamāṇe neṣamāṇāni
Accusativeneṣamāṇam neṣamāṇe neṣamāṇāni
Instrumentalneṣamāṇena neṣamāṇābhyām neṣamāṇaiḥ
Dativeneṣamāṇāya neṣamāṇābhyām neṣamāṇebhyaḥ
Ablativeneṣamāṇāt neṣamāṇābhyām neṣamāṇebhyaḥ
Genitiveneṣamāṇasya neṣamāṇayoḥ neṣamāṇānām
Locativeneṣamāṇe neṣamāṇayoḥ neṣamāṇeṣu

Compound neṣamāṇa -

Adverb -neṣamāṇam -neṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria