Declension table of ?neṣiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeneṣiṣyamāṇā neṣiṣyamāṇe neṣiṣyamāṇāḥ
Vocativeneṣiṣyamāṇe neṣiṣyamāṇe neṣiṣyamāṇāḥ
Accusativeneṣiṣyamāṇām neṣiṣyamāṇe neṣiṣyamāṇāḥ
Instrumentalneṣiṣyamāṇayā neṣiṣyamāṇābhyām neṣiṣyamāṇābhiḥ
Dativeneṣiṣyamāṇāyai neṣiṣyamāṇābhyām neṣiṣyamāṇābhyaḥ
Ablativeneṣiṣyamāṇāyāḥ neṣiṣyamāṇābhyām neṣiṣyamāṇābhyaḥ
Genitiveneṣiṣyamāṇāyāḥ neṣiṣyamāṇayoḥ neṣiṣyamāṇānām
Locativeneṣiṣyamāṇāyām neṣiṣyamāṇayoḥ neṣiṣyamāṇāsu

Adverb -neṣiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria