Declension table of ?neṣiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeneṣiṣyamāṇam neṣiṣyamāṇe neṣiṣyamāṇāni
Vocativeneṣiṣyamāṇa neṣiṣyamāṇe neṣiṣyamāṇāni
Accusativeneṣiṣyamāṇam neṣiṣyamāṇe neṣiṣyamāṇāni
Instrumentalneṣiṣyamāṇena neṣiṣyamāṇābhyām neṣiṣyamāṇaiḥ
Dativeneṣiṣyamāṇāya neṣiṣyamāṇābhyām neṣiṣyamāṇebhyaḥ
Ablativeneṣiṣyamāṇāt neṣiṣyamāṇābhyām neṣiṣyamāṇebhyaḥ
Genitiveneṣiṣyamāṇasya neṣiṣyamāṇayoḥ neṣiṣyamāṇānām
Locativeneṣiṣyamāṇe neṣiṣyamāṇayoḥ neṣiṣyamāṇeṣu

Compound neṣiṣyamāṇa -

Adverb -neṣiṣyamāṇam -neṣiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria