Declension table of neṣṭā

Deva

FeminineSingularDualPlural
Nominativeneṣṭā neṣṭe neṣṭāḥ
Vocativeneṣṭe neṣṭe neṣṭāḥ
Accusativeneṣṭām neṣṭe neṣṭāḥ
Instrumentalneṣṭayā neṣṭābhyām neṣṭābhiḥ
Dativeneṣṭāyai neṣṭābhyām neṣṭābhyaḥ
Ablativeneṣṭāyāḥ neṣṭābhyām neṣṭābhyaḥ
Genitiveneṣṭāyāḥ neṣṭayoḥ neṣṭānām
Locativeneṣṭāyām neṣṭayoḥ neṣṭāsu

Adverb -neṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria