Declension table of ?neṣiṣyantī

Deva

FeminineSingularDualPlural
Nominativeneṣiṣyantī neṣiṣyantyau neṣiṣyantyaḥ
Vocativeneṣiṣyanti neṣiṣyantyau neṣiṣyantyaḥ
Accusativeneṣiṣyantīm neṣiṣyantyau neṣiṣyantīḥ
Instrumentalneṣiṣyantyā neṣiṣyantībhyām neṣiṣyantībhiḥ
Dativeneṣiṣyantyai neṣiṣyantībhyām neṣiṣyantībhyaḥ
Ablativeneṣiṣyantyāḥ neṣiṣyantībhyām neṣiṣyantībhyaḥ
Genitiveneṣiṣyantyāḥ neṣiṣyantyoḥ neṣiṣyantīnām
Locativeneṣiṣyantyām neṣiṣyantyoḥ neṣiṣyantīṣu

Compound neṣiṣyanti - neṣiṣyantī -

Adverb -neṣiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria