Declension table of ?neṣamāṇa

Deva

MasculineSingularDualPlural
Nominativeneṣamāṇaḥ neṣamāṇau neṣamāṇāḥ
Vocativeneṣamāṇa neṣamāṇau neṣamāṇāḥ
Accusativeneṣamāṇam neṣamāṇau neṣamāṇān
Instrumentalneṣamāṇena neṣamāṇābhyām neṣamāṇaiḥ neṣamāṇebhiḥ
Dativeneṣamāṇāya neṣamāṇābhyām neṣamāṇebhyaḥ
Ablativeneṣamāṇāt neṣamāṇābhyām neṣamāṇebhyaḥ
Genitiveneṣamāṇasya neṣamāṇayoḥ neṣamāṇānām
Locativeneṣamāṇe neṣamāṇayoḥ neṣamāṇeṣu

Compound neṣamāṇa -

Adverb -neṣamāṇam -neṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria