Declension table of ?neṣṭavat

Deva

MasculineSingularDualPlural
Nominativeneṣṭavān neṣṭavantau neṣṭavantaḥ
Vocativeneṣṭavan neṣṭavantau neṣṭavantaḥ
Accusativeneṣṭavantam neṣṭavantau neṣṭavataḥ
Instrumentalneṣṭavatā neṣṭavadbhyām neṣṭavadbhiḥ
Dativeneṣṭavate neṣṭavadbhyām neṣṭavadbhyaḥ
Ablativeneṣṭavataḥ neṣṭavadbhyām neṣṭavadbhyaḥ
Genitiveneṣṭavataḥ neṣṭavatoḥ neṣṭavatām
Locativeneṣṭavati neṣṭavatoḥ neṣṭavatsu

Compound neṣṭavat -

Adverb -neṣṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria