Declension table of ?naneṣāṇa

Deva

NeuterSingularDualPlural
Nominativenaneṣāṇam naneṣāṇe naneṣāṇāni
Vocativenaneṣāṇa naneṣāṇe naneṣāṇāni
Accusativenaneṣāṇam naneṣāṇe naneṣāṇāni
Instrumentalnaneṣāṇena naneṣāṇābhyām naneṣāṇaiḥ
Dativenaneṣāṇāya naneṣāṇābhyām naneṣāṇebhyaḥ
Ablativenaneṣāṇāt naneṣāṇābhyām naneṣāṇebhyaḥ
Genitivenaneṣāṇasya naneṣāṇayoḥ naneṣāṇānām
Locativenaneṣāṇe naneṣāṇayoḥ naneṣāṇeṣu

Compound naneṣāṇa -

Adverb -naneṣāṇam -naneṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria