Conjugation tables of ?muñj

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmuñjayāmi muñjayāvaḥ muñjayāmaḥ
Secondmuñjayasi muñjayathaḥ muñjayatha
Thirdmuñjayati muñjayataḥ muñjayanti


MiddleSingularDualPlural
Firstmuñjaye muñjayāvahe muñjayāmahe
Secondmuñjayase muñjayethe muñjayadhve
Thirdmuñjayate muñjayete muñjayante


PassiveSingularDualPlural
Firstmojye mojyāvahe mojyāmahe
Secondmojyase mojyethe mojyadhve
Thirdmojyate mojyete mojyante


Imperfect

ActiveSingularDualPlural
Firstamuñjayam amuñjayāva amuñjayāma
Secondamuñjayaḥ amuñjayatam amuñjayata
Thirdamuñjayat amuñjayatām amuñjayan


MiddleSingularDualPlural
Firstamuñjaye amuñjayāvahi amuñjayāmahi
Secondamuñjayathāḥ amuñjayethām amuñjayadhvam
Thirdamuñjayata amuñjayetām amuñjayanta


PassiveSingularDualPlural
Firstamojye amojyāvahi amojyāmahi
Secondamojyathāḥ amojyethām amojyadhvam
Thirdamojyata amojyetām amojyanta


Optative

ActiveSingularDualPlural
Firstmuñjayeyam muñjayeva muñjayema
Secondmuñjayeḥ muñjayetam muñjayeta
Thirdmuñjayet muñjayetām muñjayeyuḥ


MiddleSingularDualPlural
Firstmuñjayeya muñjayevahi muñjayemahi
Secondmuñjayethāḥ muñjayeyāthām muñjayedhvam
Thirdmuñjayeta muñjayeyātām muñjayeran


PassiveSingularDualPlural
Firstmojyeya mojyevahi mojyemahi
Secondmojyethāḥ mojyeyāthām mojyedhvam
Thirdmojyeta mojyeyātām mojyeran


Imperative

ActiveSingularDualPlural
Firstmuñjayāni muñjayāva muñjayāma
Secondmuñjaya muñjayatam muñjayata
Thirdmuñjayatu muñjayatām muñjayantu


MiddleSingularDualPlural
Firstmuñjayai muñjayāvahai muñjayāmahai
Secondmuñjayasva muñjayethām muñjayadhvam
Thirdmuñjayatām muñjayetām muñjayantām


PassiveSingularDualPlural
Firstmojyai mojyāvahai mojyāmahai
Secondmojyasva mojyethām mojyadhvam
Thirdmojyatām mojyetām mojyantām


Future

ActiveSingularDualPlural
Firstmuñjayiṣyāmi muñjayiṣyāvaḥ muñjayiṣyāmaḥ
Secondmuñjayiṣyasi muñjayiṣyathaḥ muñjayiṣyatha
Thirdmuñjayiṣyati muñjayiṣyataḥ muñjayiṣyanti


MiddleSingularDualPlural
Firstmuñjayiṣye muñjayiṣyāvahe muñjayiṣyāmahe
Secondmuñjayiṣyase muñjayiṣyethe muñjayiṣyadhve
Thirdmuñjayiṣyate muñjayiṣyete muñjayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmuñjayitāsmi muñjayitāsvaḥ muñjayitāsmaḥ
Secondmuñjayitāsi muñjayitāsthaḥ muñjayitāstha
Thirdmuñjayitā muñjayitārau muñjayitāraḥ

Participles

Past Passive Participle
mojita m. n. mojitā f.

Past Active Participle
mojitavat m. n. mojitavatī f.

Present Active Participle
muñjayat m. n. muñjayantī f.

Present Middle Participle
muñjayamāna m. n. muñjayamānā f.

Present Passive Participle
mojyamāna m. n. mojyamānā f.

Future Active Participle
muñjayiṣyat m. n. muñjayiṣyantī f.

Future Middle Participle
muñjayiṣyamāṇa m. n. muñjayiṣyamāṇā f.

Future Passive Participle
muñjayitavya m. n. muñjayitavyā f.

Future Passive Participle
mojya m. n. mojyā f.

Future Passive Participle
mojanīya m. n. mojanīyā f.

Indeclinable forms

Infinitive
muñjayitum

Absolutive
mojayitvā

Absolutive
-mojya

Periphrastic Perfect
muñjayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria