Declension table of ?mojita

Deva

NeuterSingularDualPlural
Nominativemojitam mojite mojitāni
Vocativemojita mojite mojitāni
Accusativemojitam mojite mojitāni
Instrumentalmojitena mojitābhyām mojitaiḥ
Dativemojitāya mojitābhyām mojitebhyaḥ
Ablativemojitāt mojitābhyām mojitebhyaḥ
Genitivemojitasya mojitayoḥ mojitānām
Locativemojite mojitayoḥ mojiteṣu

Compound mojita -

Adverb -mojitam -mojitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria