Declension table of ?mojitavat

Deva

NeuterSingularDualPlural
Nominativemojitavat mojitavantī mojitavatī mojitavanti
Vocativemojitavat mojitavantī mojitavatī mojitavanti
Accusativemojitavat mojitavantī mojitavatī mojitavanti
Instrumentalmojitavatā mojitavadbhyām mojitavadbhiḥ
Dativemojitavate mojitavadbhyām mojitavadbhyaḥ
Ablativemojitavataḥ mojitavadbhyām mojitavadbhyaḥ
Genitivemojitavataḥ mojitavatoḥ mojitavatām
Locativemojitavati mojitavatoḥ mojitavatsu

Adverb -mojitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria