Declension table of ?muñjayantī

Deva

FeminineSingularDualPlural
Nominativemuñjayantī muñjayantyau muñjayantyaḥ
Vocativemuñjayanti muñjayantyau muñjayantyaḥ
Accusativemuñjayantīm muñjayantyau muñjayantīḥ
Instrumentalmuñjayantyā muñjayantībhyām muñjayantībhiḥ
Dativemuñjayantyai muñjayantībhyām muñjayantībhyaḥ
Ablativemuñjayantyāḥ muñjayantībhyām muñjayantībhyaḥ
Genitivemuñjayantyāḥ muñjayantyoḥ muñjayantīnām
Locativemuñjayantyām muñjayantyoḥ muñjayantīṣu

Compound muñjayanti - muñjayantī -

Adverb -muñjayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria