Declension table of ?mojyamāna

Deva

NeuterSingularDualPlural
Nominativemojyamānam mojyamāne mojyamānāni
Vocativemojyamāna mojyamāne mojyamānāni
Accusativemojyamānam mojyamāne mojyamānāni
Instrumentalmojyamānena mojyamānābhyām mojyamānaiḥ
Dativemojyamānāya mojyamānābhyām mojyamānebhyaḥ
Ablativemojyamānāt mojyamānābhyām mojyamānebhyaḥ
Genitivemojyamānasya mojyamānayoḥ mojyamānānām
Locativemojyamāne mojyamānayoḥ mojyamāneṣu

Compound mojyamāna -

Adverb -mojyamānam -mojyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria