Declension table of ?muñjayitavyā

Deva

FeminineSingularDualPlural
Nominativemuñjayitavyā muñjayitavye muñjayitavyāḥ
Vocativemuñjayitavye muñjayitavye muñjayitavyāḥ
Accusativemuñjayitavyām muñjayitavye muñjayitavyāḥ
Instrumentalmuñjayitavyayā muñjayitavyābhyām muñjayitavyābhiḥ
Dativemuñjayitavyāyai muñjayitavyābhyām muñjayitavyābhyaḥ
Ablativemuñjayitavyāyāḥ muñjayitavyābhyām muñjayitavyābhyaḥ
Genitivemuñjayitavyāyāḥ muñjayitavyayoḥ muñjayitavyānām
Locativemuñjayitavyāyām muñjayitavyayoḥ muñjayitavyāsu

Adverb -muñjayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria