Declension table of ?muñjayat

Deva

NeuterSingularDualPlural
Nominativemuñjayat muñjayantī muñjayatī muñjayanti
Vocativemuñjayat muñjayantī muñjayatī muñjayanti
Accusativemuñjayat muñjayantī muñjayatī muñjayanti
Instrumentalmuñjayatā muñjayadbhyām muñjayadbhiḥ
Dativemuñjayate muñjayadbhyām muñjayadbhyaḥ
Ablativemuñjayataḥ muñjayadbhyām muñjayadbhyaḥ
Genitivemuñjayataḥ muñjayatoḥ muñjayatām
Locativemuñjayati muñjayatoḥ muñjayatsu

Adverb -muñjayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria