Declension table of ?muñjayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemuñjayiṣyamāṇaḥ muñjayiṣyamāṇau muñjayiṣyamāṇāḥ
Vocativemuñjayiṣyamāṇa muñjayiṣyamāṇau muñjayiṣyamāṇāḥ
Accusativemuñjayiṣyamāṇam muñjayiṣyamāṇau muñjayiṣyamāṇān
Instrumentalmuñjayiṣyamāṇena muñjayiṣyamāṇābhyām muñjayiṣyamāṇaiḥ muñjayiṣyamāṇebhiḥ
Dativemuñjayiṣyamāṇāya muñjayiṣyamāṇābhyām muñjayiṣyamāṇebhyaḥ
Ablativemuñjayiṣyamāṇāt muñjayiṣyamāṇābhyām muñjayiṣyamāṇebhyaḥ
Genitivemuñjayiṣyamāṇasya muñjayiṣyamāṇayoḥ muñjayiṣyamāṇānām
Locativemuñjayiṣyamāṇe muñjayiṣyamāṇayoḥ muñjayiṣyamāṇeṣu

Compound muñjayiṣyamāṇa -

Adverb -muñjayiṣyamāṇam -muñjayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria