Declension table of ?muñjayamānā

Deva

FeminineSingularDualPlural
Nominativemuñjayamānā muñjayamāne muñjayamānāḥ
Vocativemuñjayamāne muñjayamāne muñjayamānāḥ
Accusativemuñjayamānām muñjayamāne muñjayamānāḥ
Instrumentalmuñjayamānayā muñjayamānābhyām muñjayamānābhiḥ
Dativemuñjayamānāyai muñjayamānābhyām muñjayamānābhyaḥ
Ablativemuñjayamānāyāḥ muñjayamānābhyām muñjayamānābhyaḥ
Genitivemuñjayamānāyāḥ muñjayamānayoḥ muñjayamānānām
Locativemuñjayamānāyām muñjayamānayoḥ muñjayamānāsu

Adverb -muñjayamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria