Declension table of ?mojitavat

Deva

MasculineSingularDualPlural
Nominativemojitavān mojitavantau mojitavantaḥ
Vocativemojitavan mojitavantau mojitavantaḥ
Accusativemojitavantam mojitavantau mojitavataḥ
Instrumentalmojitavatā mojitavadbhyām mojitavadbhiḥ
Dativemojitavate mojitavadbhyām mojitavadbhyaḥ
Ablativemojitavataḥ mojitavadbhyām mojitavadbhyaḥ
Genitivemojitavataḥ mojitavatoḥ mojitavatām
Locativemojitavati mojitavatoḥ mojitavatsu

Compound mojitavat -

Adverb -mojitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria