Declension table of ?mojitā

Deva

FeminineSingularDualPlural
Nominativemojitā mojite mojitāḥ
Vocativemojite mojite mojitāḥ
Accusativemojitām mojite mojitāḥ
Instrumentalmojitayā mojitābhyām mojitābhiḥ
Dativemojitāyai mojitābhyām mojitābhyaḥ
Ablativemojitāyāḥ mojitābhyām mojitābhyaḥ
Genitivemojitāyāḥ mojitayoḥ mojitānām
Locativemojitāyām mojitayoḥ mojitāsu

Adverb -mojitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria