Declension table of ?mojitavatī

Deva

FeminineSingularDualPlural
Nominativemojitavatī mojitavatyau mojitavatyaḥ
Vocativemojitavati mojitavatyau mojitavatyaḥ
Accusativemojitavatīm mojitavatyau mojitavatīḥ
Instrumentalmojitavatyā mojitavatībhyām mojitavatībhiḥ
Dativemojitavatyai mojitavatībhyām mojitavatībhyaḥ
Ablativemojitavatyāḥ mojitavatībhyām mojitavatībhyaḥ
Genitivemojitavatyāḥ mojitavatyoḥ mojitavatīnām
Locativemojitavatyām mojitavatyoḥ mojitavatīṣu

Compound mojitavati - mojitavatī -

Adverb -mojitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria