Declension table of ?mojita

Deva

MasculineSingularDualPlural
Nominativemojitaḥ mojitau mojitāḥ
Vocativemojita mojitau mojitāḥ
Accusativemojitam mojitau mojitān
Instrumentalmojitena mojitābhyām mojitaiḥ mojitebhiḥ
Dativemojitāya mojitābhyām mojitebhyaḥ
Ablativemojitāt mojitābhyām mojitebhyaḥ
Genitivemojitasya mojitayoḥ mojitānām
Locativemojite mojitayoḥ mojiteṣu

Compound mojita -

Adverb -mojitam -mojitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria