Declension table of ?muñjayat

Deva

MasculineSingularDualPlural
Nominativemuñjayan muñjayantau muñjayantaḥ
Vocativemuñjayan muñjayantau muñjayantaḥ
Accusativemuñjayantam muñjayantau muñjayataḥ
Instrumentalmuñjayatā muñjayadbhyām muñjayadbhiḥ
Dativemuñjayate muñjayadbhyām muñjayadbhyaḥ
Ablativemuñjayataḥ muñjayadbhyām muñjayadbhyaḥ
Genitivemuñjayataḥ muñjayatoḥ muñjayatām
Locativemuñjayati muñjayatoḥ muñjayatsu

Compound muñjayat -

Adverb -muñjayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria