Declension table of ?muñjayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemuñjayiṣyamāṇā muñjayiṣyamāṇe muñjayiṣyamāṇāḥ
Vocativemuñjayiṣyamāṇe muñjayiṣyamāṇe muñjayiṣyamāṇāḥ
Accusativemuñjayiṣyamāṇām muñjayiṣyamāṇe muñjayiṣyamāṇāḥ
Instrumentalmuñjayiṣyamāṇayā muñjayiṣyamāṇābhyām muñjayiṣyamāṇābhiḥ
Dativemuñjayiṣyamāṇāyai muñjayiṣyamāṇābhyām muñjayiṣyamāṇābhyaḥ
Ablativemuñjayiṣyamāṇāyāḥ muñjayiṣyamāṇābhyām muñjayiṣyamāṇābhyaḥ
Genitivemuñjayiṣyamāṇāyāḥ muñjayiṣyamāṇayoḥ muñjayiṣyamāṇānām
Locativemuñjayiṣyamāṇāyām muñjayiṣyamāṇayoḥ muñjayiṣyamāṇāsu

Adverb -muñjayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria