Conjugation tables of ?mṛṇ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmṛṇāmi mṛṇāvaḥ mṛṇāmaḥ
Secondmṛṇasi mṛṇathaḥ mṛṇatha
Thirdmṛṇati mṛṇataḥ mṛṇanti


MiddleSingularDualPlural
Firstmṛṇe mṛṇāvahe mṛṇāmahe
Secondmṛṇase mṛṇethe mṛṇadhve
Thirdmṛṇate mṛṇete mṛṇante


PassiveSingularDualPlural
Firstmṛṇye mṛṇyāvahe mṛṇyāmahe
Secondmṛṇyase mṛṇyethe mṛṇyadhve
Thirdmṛṇyate mṛṇyete mṛṇyante


Imperfect

ActiveSingularDualPlural
Firstamṛṇam amṛṇāva amṛṇāma
Secondamṛṇaḥ amṛṇatam amṛṇata
Thirdamṛṇat amṛṇatām amṛṇan


MiddleSingularDualPlural
Firstamṛṇe amṛṇāvahi amṛṇāmahi
Secondamṛṇathāḥ amṛṇethām amṛṇadhvam
Thirdamṛṇata amṛṇetām amṛṇanta


PassiveSingularDualPlural
Firstamṛṇye amṛṇyāvahi amṛṇyāmahi
Secondamṛṇyathāḥ amṛṇyethām amṛṇyadhvam
Thirdamṛṇyata amṛṇyetām amṛṇyanta


Optative

ActiveSingularDualPlural
Firstmṛṇeyam mṛṇeva mṛṇema
Secondmṛṇeḥ mṛṇetam mṛṇeta
Thirdmṛṇet mṛṇetām mṛṇeyuḥ


MiddleSingularDualPlural
Firstmṛṇeya mṛṇevahi mṛṇemahi
Secondmṛṇethāḥ mṛṇeyāthām mṛṇedhvam
Thirdmṛṇeta mṛṇeyātām mṛṇeran


PassiveSingularDualPlural
Firstmṛṇyeya mṛṇyevahi mṛṇyemahi
Secondmṛṇyethāḥ mṛṇyeyāthām mṛṇyedhvam
Thirdmṛṇyeta mṛṇyeyātām mṛṇyeran


Imperative

ActiveSingularDualPlural
Firstmṛṇāni mṛṇāva mṛṇāma
Secondmṛṇa mṛṇatam mṛṇata
Thirdmṛṇatu mṛṇatām mṛṇantu


MiddleSingularDualPlural
Firstmṛṇai mṛṇāvahai mṛṇāmahai
Secondmṛṇasva mṛṇethām mṛṇadhvam
Thirdmṛṇatām mṛṇetām mṛṇantām


PassiveSingularDualPlural
Firstmṛṇyai mṛṇyāvahai mṛṇyāmahai
Secondmṛṇyasva mṛṇyethām mṛṇyadhvam
Thirdmṛṇyatām mṛṇyetām mṛṇyantām


Future

ActiveSingularDualPlural
Firstmarṇiṣyāmi marṇiṣyāvaḥ marṇiṣyāmaḥ
Secondmarṇiṣyasi marṇiṣyathaḥ marṇiṣyatha
Thirdmarṇiṣyati marṇiṣyataḥ marṇiṣyanti


MiddleSingularDualPlural
Firstmarṇiṣye marṇiṣyāvahe marṇiṣyāmahe
Secondmarṇiṣyase marṇiṣyethe marṇiṣyadhve
Thirdmarṇiṣyate marṇiṣyete marṇiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmarṇitāsmi marṇitāsvaḥ marṇitāsmaḥ
Secondmarṇitāsi marṇitāsthaḥ marṇitāstha
Thirdmarṇitā marṇitārau marṇitāraḥ


Perfect

ActiveSingularDualPlural
Firstmamarṇa mamṛṇiva mamṛṇima
Secondmamarṇitha mamṛṇathuḥ mamṛṇa
Thirdmamarṇa mamṛṇatuḥ mamṛṇuḥ


MiddleSingularDualPlural
Firstmamṛṇe mamṛṇivahe mamṛṇimahe
Secondmamṛṇiṣe mamṛṇāthe mamṛṇidhve
Thirdmamṛṇe mamṛṇāte mamṛṇire


Benedictive

ActiveSingularDualPlural
Firstmṛṇyāsam mṛṇyāsva mṛṇyāsma
Secondmṛṇyāḥ mṛṇyāstam mṛṇyāsta
Thirdmṛṇyāt mṛṇyāstām mṛṇyāsuḥ

Participles

Past Passive Participle
mṛṇta m. n. mṛṇtā f.

Past Active Participle
mṛṇtavat m. n. mṛṇtavatī f.

Present Active Participle
mṛṇat m. n. mṛṇantī f.

Present Middle Participle
mṛṇamāna m. n. mṛṇamānā f.

Present Passive Participle
mṛṇyamāna m. n. mṛṇyamānā f.

Future Active Participle
marṇiṣyat m. n. marṇiṣyantī f.

Future Middle Participle
marṇiṣyamāṇa m. n. marṇiṣyamāṇā f.

Future Passive Participle
marṇitavya m. n. marṇitavyā f.

Future Passive Participle
mṛṇya m. n. mṛṇyā f.

Future Passive Participle
marṇanīya m. n. marṇanīyā f.

Perfect Active Participle
mamṛṇvas m. n. mamṛṇuṣī f.

Perfect Middle Participle
mamṛṇāna m. n. mamṛṇānā f.

Indeclinable forms

Infinitive
marṇitum

Absolutive
mṛṇtvā

Absolutive
-mṛṇya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria