Declension table of ?mṛṇamāna

Deva

MasculineSingularDualPlural
Nominativemṛṇamānaḥ mṛṇamānau mṛṇamānāḥ
Vocativemṛṇamāna mṛṇamānau mṛṇamānāḥ
Accusativemṛṇamānam mṛṇamānau mṛṇamānān
Instrumentalmṛṇamānena mṛṇamānābhyām mṛṇamānaiḥ mṛṇamānebhiḥ
Dativemṛṇamānāya mṛṇamānābhyām mṛṇamānebhyaḥ
Ablativemṛṇamānāt mṛṇamānābhyām mṛṇamānebhyaḥ
Genitivemṛṇamānasya mṛṇamānayoḥ mṛṇamānānām
Locativemṛṇamāne mṛṇamānayoḥ mṛṇamāneṣu

Compound mṛṇamāna -

Adverb -mṛṇamānam -mṛṇamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria