Declension table of ?mṛṇamāna

Deva

NeuterSingularDualPlural
Nominativemṛṇamānam mṛṇamāne mṛṇamānāni
Vocativemṛṇamāna mṛṇamāne mṛṇamānāni
Accusativemṛṇamānam mṛṇamāne mṛṇamānāni
Instrumentalmṛṇamānena mṛṇamānābhyām mṛṇamānaiḥ
Dativemṛṇamānāya mṛṇamānābhyām mṛṇamānebhyaḥ
Ablativemṛṇamānāt mṛṇamānābhyām mṛṇamānebhyaḥ
Genitivemṛṇamānasya mṛṇamānayoḥ mṛṇamānānām
Locativemṛṇamāne mṛṇamānayoḥ mṛṇamāneṣu

Compound mṛṇamāna -

Adverb -mṛṇamānam -mṛṇamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria