Declension table of ?mamṛṇvas

Deva

MasculineSingularDualPlural
Nominativemamṛṇvān mamṛṇvāṃsau mamṛṇvāṃsaḥ
Vocativemamṛṇvan mamṛṇvāṃsau mamṛṇvāṃsaḥ
Accusativemamṛṇvāṃsam mamṛṇvāṃsau mamṛṇuṣaḥ
Instrumentalmamṛṇuṣā mamṛṇvadbhyām mamṛṇvadbhiḥ
Dativemamṛṇuṣe mamṛṇvadbhyām mamṛṇvadbhyaḥ
Ablativemamṛṇuṣaḥ mamṛṇvadbhyām mamṛṇvadbhyaḥ
Genitivemamṛṇuṣaḥ mamṛṇuṣoḥ mamṛṇuṣām
Locativemamṛṇuṣi mamṛṇuṣoḥ mamṛṇvatsu

Compound mamṛṇvat -

Adverb -mamṛṇvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria