Declension table of ?marṇiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemarṇiṣyamāṇā marṇiṣyamāṇe marṇiṣyamāṇāḥ
Vocativemarṇiṣyamāṇe marṇiṣyamāṇe marṇiṣyamāṇāḥ
Accusativemarṇiṣyamāṇām marṇiṣyamāṇe marṇiṣyamāṇāḥ
Instrumentalmarṇiṣyamāṇayā marṇiṣyamāṇābhyām marṇiṣyamāṇābhiḥ
Dativemarṇiṣyamāṇāyai marṇiṣyamāṇābhyām marṇiṣyamāṇābhyaḥ
Ablativemarṇiṣyamāṇāyāḥ marṇiṣyamāṇābhyām marṇiṣyamāṇābhyaḥ
Genitivemarṇiṣyamāṇāyāḥ marṇiṣyamāṇayoḥ marṇiṣyamāṇānām
Locativemarṇiṣyamāṇāyām marṇiṣyamāṇayoḥ marṇiṣyamāṇāsu

Adverb -marṇiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria