Declension table of ?mamṛṇuṣī

Deva

FeminineSingularDualPlural
Nominativemamṛṇuṣī mamṛṇuṣyau mamṛṇuṣyaḥ
Vocativemamṛṇuṣi mamṛṇuṣyau mamṛṇuṣyaḥ
Accusativemamṛṇuṣīm mamṛṇuṣyau mamṛṇuṣīḥ
Instrumentalmamṛṇuṣyā mamṛṇuṣībhyām mamṛṇuṣībhiḥ
Dativemamṛṇuṣyai mamṛṇuṣībhyām mamṛṇuṣībhyaḥ
Ablativemamṛṇuṣyāḥ mamṛṇuṣībhyām mamṛṇuṣībhyaḥ
Genitivemamṛṇuṣyāḥ mamṛṇuṣyoḥ mamṛṇuṣīṇām
Locativemamṛṇuṣyām mamṛṇuṣyoḥ mamṛṇuṣīṣu

Compound mamṛṇuṣi - mamṛṇuṣī -

Adverb -mamṛṇuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria