Declension table of ?mṛṇta

Deva

NeuterSingularDualPlural
Nominativemṛṇtam mṛṇte mṛṇtāni
Vocativemṛṇta mṛṇte mṛṇtāni
Accusativemṛṇtam mṛṇte mṛṇtāni
Instrumentalmṛṇtena mṛṇtābhyām mṛṇtaiḥ
Dativemṛṇtāya mṛṇtābhyām mṛṇtebhyaḥ
Ablativemṛṇtāt mṛṇtābhyām mṛṇtebhyaḥ
Genitivemṛṇtasya mṛṇtayoḥ mṛṇtānām
Locativemṛṇte mṛṇtayoḥ mṛṇteṣu

Compound mṛṇta -

Adverb -mṛṇtam -mṛṇtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria