Declension table of ?mṛṇtavat

Deva

MasculineSingularDualPlural
Nominativemṛṇtavān mṛṇtavantau mṛṇtavantaḥ
Vocativemṛṇtavan mṛṇtavantau mṛṇtavantaḥ
Accusativemṛṇtavantam mṛṇtavantau mṛṇtavataḥ
Instrumentalmṛṇtavatā mṛṇtavadbhyām mṛṇtavadbhiḥ
Dativemṛṇtavate mṛṇtavadbhyām mṛṇtavadbhyaḥ
Ablativemṛṇtavataḥ mṛṇtavadbhyām mṛṇtavadbhyaḥ
Genitivemṛṇtavataḥ mṛṇtavatoḥ mṛṇtavatām
Locativemṛṇtavati mṛṇtavatoḥ mṛṇtavatsu

Compound mṛṇtavat -

Adverb -mṛṇtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria