Declension table of ?marṇiṣyat

Deva

MasculineSingularDualPlural
Nominativemarṇiṣyan marṇiṣyantau marṇiṣyantaḥ
Vocativemarṇiṣyan marṇiṣyantau marṇiṣyantaḥ
Accusativemarṇiṣyantam marṇiṣyantau marṇiṣyataḥ
Instrumentalmarṇiṣyatā marṇiṣyadbhyām marṇiṣyadbhiḥ
Dativemarṇiṣyate marṇiṣyadbhyām marṇiṣyadbhyaḥ
Ablativemarṇiṣyataḥ marṇiṣyadbhyām marṇiṣyadbhyaḥ
Genitivemarṇiṣyataḥ marṇiṣyatoḥ marṇiṣyatām
Locativemarṇiṣyati marṇiṣyatoḥ marṇiṣyatsu

Compound marṇiṣyat -

Adverb -marṇiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria