Declension table of ?mamṛṇāna

Deva

NeuterSingularDualPlural
Nominativemamṛṇānam mamṛṇāne mamṛṇānāni
Vocativemamṛṇāna mamṛṇāne mamṛṇānāni
Accusativemamṛṇānam mamṛṇāne mamṛṇānāni
Instrumentalmamṛṇānena mamṛṇānābhyām mamṛṇānaiḥ
Dativemamṛṇānāya mamṛṇānābhyām mamṛṇānebhyaḥ
Ablativemamṛṇānāt mamṛṇānābhyām mamṛṇānebhyaḥ
Genitivemamṛṇānasya mamṛṇānayoḥ mamṛṇānānām
Locativemamṛṇāne mamṛṇānayoḥ mamṛṇāneṣu

Compound mamṛṇāna -

Adverb -mamṛṇānam -mamṛṇānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria