Declension table of ?marṇiṣyantī

Deva

FeminineSingularDualPlural
Nominativemarṇiṣyantī marṇiṣyantyau marṇiṣyantyaḥ
Vocativemarṇiṣyanti marṇiṣyantyau marṇiṣyantyaḥ
Accusativemarṇiṣyantīm marṇiṣyantyau marṇiṣyantīḥ
Instrumentalmarṇiṣyantyā marṇiṣyantībhyām marṇiṣyantībhiḥ
Dativemarṇiṣyantyai marṇiṣyantībhyām marṇiṣyantībhyaḥ
Ablativemarṇiṣyantyāḥ marṇiṣyantībhyām marṇiṣyantībhyaḥ
Genitivemarṇiṣyantyāḥ marṇiṣyantyoḥ marṇiṣyantīnām
Locativemarṇiṣyantyām marṇiṣyantyoḥ marṇiṣyantīṣu

Compound marṇiṣyanti - marṇiṣyantī -

Adverb -marṇiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria