Declension table of ?marṇiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemarṇiṣyamāṇaḥ marṇiṣyamāṇau marṇiṣyamāṇāḥ
Vocativemarṇiṣyamāṇa marṇiṣyamāṇau marṇiṣyamāṇāḥ
Accusativemarṇiṣyamāṇam marṇiṣyamāṇau marṇiṣyamāṇān
Instrumentalmarṇiṣyamāṇena marṇiṣyamāṇābhyām marṇiṣyamāṇaiḥ marṇiṣyamāṇebhiḥ
Dativemarṇiṣyamāṇāya marṇiṣyamāṇābhyām marṇiṣyamāṇebhyaḥ
Ablativemarṇiṣyamāṇāt marṇiṣyamāṇābhyām marṇiṣyamāṇebhyaḥ
Genitivemarṇiṣyamāṇasya marṇiṣyamāṇayoḥ marṇiṣyamāṇānām
Locativemarṇiṣyamāṇe marṇiṣyamāṇayoḥ marṇiṣyamāṇeṣu

Compound marṇiṣyamāṇa -

Adverb -marṇiṣyamāṇam -marṇiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria