Declension table of ?mṛṇyamāna

Deva

MasculineSingularDualPlural
Nominativemṛṇyamānaḥ mṛṇyamānau mṛṇyamānāḥ
Vocativemṛṇyamāna mṛṇyamānau mṛṇyamānāḥ
Accusativemṛṇyamānam mṛṇyamānau mṛṇyamānān
Instrumentalmṛṇyamānena mṛṇyamānābhyām mṛṇyamānaiḥ mṛṇyamānebhiḥ
Dativemṛṇyamānāya mṛṇyamānābhyām mṛṇyamānebhyaḥ
Ablativemṛṇyamānāt mṛṇyamānābhyām mṛṇyamānebhyaḥ
Genitivemṛṇyamānasya mṛṇyamānayoḥ mṛṇyamānānām
Locativemṛṇyamāne mṛṇyamānayoḥ mṛṇyamāneṣu

Compound mṛṇyamāna -

Adverb -mṛṇyamānam -mṛṇyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria